Declension table of ?nanādhānā

Deva

FeminineSingularDualPlural
Nominativenanādhānā nanādhāne nanādhānāḥ
Vocativenanādhāne nanādhāne nanādhānāḥ
Accusativenanādhānām nanādhāne nanādhānāḥ
Instrumentalnanādhānayā nanādhānābhyām nanādhānābhiḥ
Dativenanādhānāyai nanādhānābhyām nanādhānābhyaḥ
Ablativenanādhānāyāḥ nanādhānābhyām nanādhānābhyaḥ
Genitivenanādhānāyāḥ nanādhānayoḥ nanādhānānām
Locativenanādhānāyām nanādhānayoḥ nanādhānāsu

Adverb -nanādhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria