Declension table of ?nanādhāna

Deva

NeuterSingularDualPlural
Nominativenanādhānam nanādhāne nanādhānāni
Vocativenanādhāna nanādhāne nanādhānāni
Accusativenanādhānam nanādhāne nanādhānāni
Instrumentalnanādhānena nanādhānābhyām nanādhānaiḥ
Dativenanādhānāya nanādhānābhyām nanādhānebhyaḥ
Ablativenanādhānāt nanādhānābhyām nanādhānebhyaḥ
Genitivenanādhānasya nanādhānayoḥ nanādhānānām
Locativenanādhāne nanādhānayoḥ nanādhāneṣu

Compound nanādhāna -

Adverb -nanādhānam -nanādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria