Declension table of ?nanṛtuṣī

Deva

FeminineSingularDualPlural
Nominativenanṛtuṣī nanṛtuṣyau nanṛtuṣyaḥ
Vocativenanṛtuṣi nanṛtuṣyau nanṛtuṣyaḥ
Accusativenanṛtuṣīm nanṛtuṣyau nanṛtuṣīḥ
Instrumentalnanṛtuṣyā nanṛtuṣībhyām nanṛtuṣībhiḥ
Dativenanṛtuṣyai nanṛtuṣībhyām nanṛtuṣībhyaḥ
Ablativenanṛtuṣyāḥ nanṛtuṣībhyām nanṛtuṣībhyaḥ
Genitivenanṛtuṣyāḥ nanṛtuṣyoḥ nanṛtuṣīṇām
Locativenanṛtuṣyām nanṛtuṣyoḥ nanṛtuṣīṣu

Compound nanṛtuṣi - nanṛtuṣī -

Adverb -nanṛtuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria