Declension table of namratva

Deva

NeuterSingularDualPlural
Nominativenamratvam namratve namratvāni
Vocativenamratva namratve namratvāni
Accusativenamratvam namratve namratvāni
Instrumentalnamratvena namratvābhyām namratvaiḥ
Dativenamratvāya namratvābhyām namratvebhyaḥ
Ablativenamratvāt namratvābhyām namratvebhyaḥ
Genitivenamratvasya namratvayoḥ namratvānām
Locativenamratve namratvayoḥ namratveṣu

Compound namratva -

Adverb -namratvam -namratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria