Declension table of ?namovṛkti

Deva

FeminineSingularDualPlural
Nominativenamovṛktiḥ namovṛktī namovṛktayaḥ
Vocativenamovṛkte namovṛktī namovṛktayaḥ
Accusativenamovṛktim namovṛktī namovṛktīḥ
Instrumentalnamovṛktyā namovṛktibhyām namovṛktibhiḥ
Dativenamovṛktyai namovṛktaye namovṛktibhyām namovṛktibhyaḥ
Ablativenamovṛktyāḥ namovṛkteḥ namovṛktibhyām namovṛktibhyaḥ
Genitivenamovṛktyāḥ namovṛkteḥ namovṛktyoḥ namovṛktīnām
Locativenamovṛktyām namovṛktau namovṛktyoḥ namovṛktiṣu

Compound namovṛkti -

Adverb -namovṛkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria