Declension table of namitavya

Deva

MasculineSingularDualPlural
Nominativenamitavyaḥ namitavyau namitavyāḥ
Vocativenamitavya namitavyau namitavyāḥ
Accusativenamitavyam namitavyau namitavyān
Instrumentalnamitavyena namitavyābhyām namitavyaiḥ namitavyebhiḥ
Dativenamitavyāya namitavyābhyām namitavyebhyaḥ
Ablativenamitavyāt namitavyābhyām namitavyebhyaḥ
Genitivenamitavyasya namitavyayoḥ namitavyānām
Locativenamitavye namitavyayoḥ namitavyeṣu

Compound namitavya -

Adverb -namitavyam -namitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria