Declension table of namita

Deva

MasculineSingularDualPlural
Nominativenamitaḥ namitau namitāḥ
Vocativenamita namitau namitāḥ
Accusativenamitam namitau namitān
Instrumentalnamitena namitābhyām namitaiḥ
Dativenamitāya namitābhyām namitebhyaḥ
Ablativenamitāt namitābhyām namitebhyaḥ
Genitivenamitasya namitayoḥ namitānām
Locativenamite namitayoḥ namiteṣu

Compound namita -

Adverb -namitam -namitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria