Declension table of naminātha

Deva

MasculineSingularDualPlural
Nominativenamināthaḥ namināthau namināthāḥ
Vocativenaminātha namināthau namināthāḥ
Accusativenaminātham namināthau namināthān
Instrumentalnamināthena namināthābhyām namināthaiḥ namināthebhiḥ
Dativenamināthāya namināthābhyām namināthebhyaḥ
Ablativenamināthāt namināthābhyām namināthebhyaḥ
Genitivenamināthasya namināthayoḥ namināthānām
Locativenamināthe namināthayoḥ naminātheṣu

Compound naminātha -

Adverb -naminātham -namināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria