Declension table of ?namiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenamiṣyamāṇam namiṣyamāṇe namiṣyamāṇāni
Vocativenamiṣyamāṇa namiṣyamāṇe namiṣyamāṇāni
Accusativenamiṣyamāṇam namiṣyamāṇe namiṣyamāṇāni
Instrumentalnamiṣyamāṇena namiṣyamāṇābhyām namiṣyamāṇaiḥ
Dativenamiṣyamāṇāya namiṣyamāṇābhyām namiṣyamāṇebhyaḥ
Ablativenamiṣyamāṇāt namiṣyamāṇābhyām namiṣyamāṇebhyaḥ
Genitivenamiṣyamāṇasya namiṣyamāṇayoḥ namiṣyamāṇānām
Locativenamiṣyamāṇe namiṣyamāṇayoḥ namiṣyamāṇeṣu

Compound namiṣyamāṇa -

Adverb -namiṣyamāṇam -namiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria