Declension table of ?nambitavyā

Deva

FeminineSingularDualPlural
Nominativenambitavyā nambitavye nambitavyāḥ
Vocativenambitavye nambitavye nambitavyāḥ
Accusativenambitavyām nambitavye nambitavyāḥ
Instrumentalnambitavyayā nambitavyābhyām nambitavyābhiḥ
Dativenambitavyāyai nambitavyābhyām nambitavyābhyaḥ
Ablativenambitavyāyāḥ nambitavyābhyām nambitavyābhyaḥ
Genitivenambitavyāyāḥ nambitavyayoḥ nambitavyānām
Locativenambitavyāyām nambitavyayoḥ nambitavyāsu

Adverb -nambitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria