Declension table of ?nambitavya

Deva

MasculineSingularDualPlural
Nominativenambitavyaḥ nambitavyau nambitavyāḥ
Vocativenambitavya nambitavyau nambitavyāḥ
Accusativenambitavyam nambitavyau nambitavyān
Instrumentalnambitavyena nambitavyābhyām nambitavyaiḥ nambitavyebhiḥ
Dativenambitavyāya nambitavyābhyām nambitavyebhyaḥ
Ablativenambitavyāt nambitavyābhyām nambitavyebhyaḥ
Genitivenambitavyasya nambitavyayoḥ nambitavyānām
Locativenambitavye nambitavyayoḥ nambitavyeṣu

Compound nambitavya -

Adverb -nambitavyam -nambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria