Declension table of ?nambitavat

Deva

NeuterSingularDualPlural
Nominativenambitavat nambitavantī nambitavatī nambitavanti
Vocativenambitavat nambitavantī nambitavatī nambitavanti
Accusativenambitavat nambitavantī nambitavatī nambitavanti
Instrumentalnambitavatā nambitavadbhyām nambitavadbhiḥ
Dativenambitavate nambitavadbhyām nambitavadbhyaḥ
Ablativenambitavataḥ nambitavadbhyām nambitavadbhyaḥ
Genitivenambitavataḥ nambitavatoḥ nambitavatām
Locativenambitavati nambitavatoḥ nambitavatsu

Adverb -nambitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria