Declension table of ?nambitā

Deva

FeminineSingularDualPlural
Nominativenambitā nambite nambitāḥ
Vocativenambite nambite nambitāḥ
Accusativenambitām nambite nambitāḥ
Instrumentalnambitayā nambitābhyām nambitābhiḥ
Dativenambitāyai nambitābhyām nambitābhyaḥ
Ablativenambitāyāḥ nambitābhyām nambitābhyaḥ
Genitivenambitāyāḥ nambitayoḥ nambitānām
Locativenambitāyām nambitayoḥ nambitāsu

Adverb -nambitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria