Declension table of ?nambita

Deva

NeuterSingularDualPlural
Nominativenambitam nambite nambitāni
Vocativenambita nambite nambitāni
Accusativenambitam nambite nambitāni
Instrumentalnambitena nambitābhyām nambitaiḥ
Dativenambitāya nambitābhyām nambitebhyaḥ
Ablativenambitāt nambitābhyām nambitebhyaḥ
Genitivenambitasya nambitayoḥ nambitānām
Locativenambite nambitayoḥ nambiteṣu

Compound nambita -

Adverb -nambitam -nambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria