Declension table of ?nambiṣyat

Deva

NeuterSingularDualPlural
Nominativenambiṣyat nambiṣyantī nambiṣyatī nambiṣyanti
Vocativenambiṣyat nambiṣyantī nambiṣyatī nambiṣyanti
Accusativenambiṣyat nambiṣyantī nambiṣyatī nambiṣyanti
Instrumentalnambiṣyatā nambiṣyadbhyām nambiṣyadbhiḥ
Dativenambiṣyate nambiṣyadbhyām nambiṣyadbhyaḥ
Ablativenambiṣyataḥ nambiṣyadbhyām nambiṣyadbhyaḥ
Genitivenambiṣyataḥ nambiṣyatoḥ nambiṣyatām
Locativenambiṣyati nambiṣyatoḥ nambiṣyatsu

Adverb -nambiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria