Declension table of ?nambiṣyat

Deva

MasculineSingularDualPlural
Nominativenambiṣyan nambiṣyantau nambiṣyantaḥ
Vocativenambiṣyan nambiṣyantau nambiṣyantaḥ
Accusativenambiṣyantam nambiṣyantau nambiṣyataḥ
Instrumentalnambiṣyatā nambiṣyadbhyām nambiṣyadbhiḥ
Dativenambiṣyate nambiṣyadbhyām nambiṣyadbhyaḥ
Ablativenambiṣyataḥ nambiṣyadbhyām nambiṣyadbhyaḥ
Genitivenambiṣyataḥ nambiṣyatoḥ nambiṣyatām
Locativenambiṣyati nambiṣyatoḥ nambiṣyatsu

Compound nambiṣyat -

Adverb -nambiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria