Declension table of ?nambiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenambiṣyamāṇam nambiṣyamāṇe nambiṣyamāṇāni
Vocativenambiṣyamāṇa nambiṣyamāṇe nambiṣyamāṇāni
Accusativenambiṣyamāṇam nambiṣyamāṇe nambiṣyamāṇāni
Instrumentalnambiṣyamāṇena nambiṣyamāṇābhyām nambiṣyamāṇaiḥ
Dativenambiṣyamāṇāya nambiṣyamāṇābhyām nambiṣyamāṇebhyaḥ
Ablativenambiṣyamāṇāt nambiṣyamāṇābhyām nambiṣyamāṇebhyaḥ
Genitivenambiṣyamāṇasya nambiṣyamāṇayoḥ nambiṣyamāṇānām
Locativenambiṣyamāṇe nambiṣyamāṇayoḥ nambiṣyamāṇeṣu

Compound nambiṣyamāṇa -

Adverb -nambiṣyamāṇam -nambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria