Declension table of ?nambantī

Deva

FeminineSingularDualPlural
Nominativenambantī nambantyau nambantyaḥ
Vocativenambanti nambantyau nambantyaḥ
Accusativenambantīm nambantyau nambantīḥ
Instrumentalnambantyā nambantībhyām nambantībhiḥ
Dativenambantyai nambantībhyām nambantībhyaḥ
Ablativenambantyāḥ nambantībhyām nambantībhyaḥ
Genitivenambantyāḥ nambantyoḥ nambantīnām
Locativenambantyām nambantyoḥ nambantīṣu

Compound nambanti - nambantī -

Adverb -nambanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria