सुबन्तावली नमयिष्णु आ

Roma

स्त्रीएकद्विबहु
प्रथमानमयिष्णु आ नमयिष्णु ए नमयिष्णु आः
सम्बोधनम्नमयिष्णु ए नमयिष्णु ए नमयिष्णु आः
द्वितीयानमयिष्णु आम् नमयिष्णु ए नमयिष्णु आः
तृतीयानमयिष्णु अया नमयिष्णु आभ्याम् नमयिष्णु आभिः
चतुर्थीनमयिष्णु आयै नमयिष्णु आभ्याम् नमयिष्णु आभ्यः
पञ्चमीनमयिष्णु आयाः नमयिष्णु आभ्याम् नमयिष्णु आभ्यः
षष्ठीनमयिष्णु आयाः नमयिष्णु अयोः नमयिष्णु आनाम्
सप्तमीनमयिष्णु आयाम् नमयिष्णु अयोः नमयिष्णु आसु

अव्यय ॰नमयिष्णु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria