सुबन्तावली ?नमत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमानमत्रम् नमत्रे नमत्राणि
सम्बोधनम्नमत्र नमत्रे नमत्राणि
द्वितीयानमत्रम् नमत्रे नमत्राणि
तृतीयानमत्रेण नमत्राभ्याम् नमत्रैः
चतुर्थीनमत्राय नमत्राभ्याम् नमत्रेभ्यः
पञ्चमीनमत्रात् नमत्राभ्याम् नमत्रेभ्यः
षष्ठीनमत्रस्य नमत्रयोः नमत्राणाम्
सप्तमीनमत्रे नमत्रयोः नमत्रेषु

समास नमत्र

अव्यय ॰नमत्रम् ॰नमत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria