Declension table of ?namat

Deva

MasculineSingularDualPlural
Nominativenaman namantau namantaḥ
Vocativenaman namantau namantaḥ
Accusativenamantam namantau namataḥ
Instrumentalnamatā namadbhyām namadbhiḥ
Dativenamate namadbhyām namadbhyaḥ
Ablativenamataḥ namadbhyām namadbhyaḥ
Genitivenamataḥ namatoḥ namatām
Locativenamati namatoḥ namatsu

Compound namat -

Adverb -namantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria