सुबन्तावली ?नमस्यिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानमस्यिष्यत् नमस्यिष्यन्ती नमस्यिष्यती नमस्यिष्यन्ति
सम्बोधनम्नमस्यिष्यत् नमस्यिष्यन्ती नमस्यिष्यती नमस्यिष्यन्ति
द्वितीयानमस्यिष्यत् नमस्यिष्यन्ती नमस्यिष्यती नमस्यिष्यन्ति
तृतीयानमस्यिष्यता नमस्यिष्यद्भ्याम् नमस्यिष्यद्भिः
चतुर्थीनमस्यिष्यते नमस्यिष्यद्भ्याम् नमस्यिष्यद्भ्यः
पञ्चमीनमस्यिष्यतः नमस्यिष्यद्भ्याम् नमस्यिष्यद्भ्यः
षष्ठीनमस्यिष्यतः नमस्यिष्यतोः नमस्यिष्यताम्
सप्तमीनमस्यिष्यति नमस्यिष्यतोः नमस्यिष्यत्सु

अव्यय ॰नमस्यिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria