Declension table of ?namasvat

Deva

NeuterSingularDualPlural
Nominativenamasvat namasvantī namasvatī namasvanti
Vocativenamasvat namasvantī namasvatī namasvanti
Accusativenamasvat namasvantī namasvatī namasvanti
Instrumentalnamasvatā namasvadbhyām namasvadbhiḥ
Dativenamasvate namasvadbhyām namasvadbhyaḥ
Ablativenamasvataḥ namasvadbhyām namasvadbhyaḥ
Genitivenamasvataḥ namasvatoḥ namasvatām
Locativenamasvati namasvatoḥ namasvatsu

Adverb -namasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria