सुबन्तावली ?नमस्कारवता

Roma

स्त्रीएकद्विबहु
प्रथमानमस्कारवता नमस्कारवते नमस्कारवताः
सम्बोधनम्नमस्कारवते नमस्कारवते नमस्कारवताः
द्वितीयानमस्कारवताम् नमस्कारवते नमस्कारवताः
तृतीयानमस्कारवतया नमस्कारवताभ्याम् नमस्कारवताभिः
चतुर्थीनमस्कारवतायै नमस्कारवताभ्याम् नमस्कारवताभ्यः
पञ्चमीनमस्कारवतायाः नमस्कारवताभ्याम् नमस्कारवताभ्यः
षष्ठीनमस्कारवतायाः नमस्कारवतयोः नमस्कारवतानाम्
सप्तमीनमस्कारवतायाम् नमस्कारवतयोः नमस्कारवतासु

अव्यय ॰नमस्कारवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria