सुबन्तावली ?नमक

Roma

पुमान्एकद्विबहु
प्रथमानमकः नमकौ नमकाः
सम्बोधनम्नमक नमकौ नमकाः
द्वितीयानमकम् नमकौ नमकान्
तृतीयानमकेन नमकाभ्याम् नमकैः नमकेभिः
चतुर्थीनमकाय नमकाभ्याम् नमकेभ्यः
पञ्चमीनमकात् नमकाभ्याम् नमकेभ्यः
षष्ठीनमकस्य नमकयोः नमकानाम्
सप्तमीनमके नमकयोः नमकेषु

समास नमक

अव्यय ॰नमकम् ॰नमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria