सुबन्तावली ?नल्ववर्त्मग

Roma

नपुंसकम्एकद्विबहु
प्रथमानल्ववर्त्मगम् नल्ववर्त्मगे नल्ववर्त्मगानि
सम्बोधनम्नल्ववर्त्मग नल्ववर्त्मगे नल्ववर्त्मगानि
द्वितीयानल्ववर्त्मगम् नल्ववर्त्मगे नल्ववर्त्मगानि
तृतीयानल्ववर्त्मगेन नल्ववर्त्मगाभ्याम् नल्ववर्त्मगैः
चतुर्थीनल्ववर्त्मगाय नल्ववर्त्मगाभ्याम् नल्ववर्त्मगेभ्यः
पञ्चमीनल्ववर्त्मगात् नल्ववर्त्मगाभ्याम् नल्ववर्त्मगेभ्यः
षष्ठीनल्ववर्त्मगस्य नल्ववर्त्मगयोः नल्ववर्त्मगानाम्
सप्तमीनल्ववर्त्मगे नल्ववर्त्मगयोः नल्ववर्त्मगेषु

समास नल्ववर्त्मग

अव्यय ॰नल्ववर्त्मगम् ॰नल्ववर्त्मगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria