सुबन्तावली ?नल्वण्गोन्नलकामाभट्ट

Roma

पुमान्एकद्विबहु
प्रथमानल्वण्गोन्नलकामाभट्टः नल्वण्गोन्नलकामाभट्टौ नल्वण्गोन्नलकामाभट्टाः
सम्बोधनम्नल्वण्गोन्नलकामाभट्ट नल्वण्गोन्नलकामाभट्टौ नल्वण्गोन्नलकामाभट्टाः
द्वितीयानल्वण्गोन्नलकामाभट्टम् नल्वण्गोन्नलकामाभट्टौ नल्वण्गोन्नलकामाभट्टान्
तृतीयानल्वण्गोन्नलकामाभट्टेन नल्वण्गोन्नलकामाभट्टाभ्याम् नल्वण्गोन्नलकामाभट्टैः नल्वण्गोन्नलकामाभट्टेभिः
चतुर्थीनल्वण्गोन्नलकामाभट्टाय नल्वण्गोन्नलकामाभट्टाभ्याम् नल्वण्गोन्नलकामाभट्टेभ्यः
पञ्चमीनल्वण्गोन्नलकामाभट्टात् नल्वण्गोन्नलकामाभट्टाभ्याम् नल्वण्गोन्नलकामाभट्टेभ्यः
षष्ठीनल्वण्गोन्नलकामाभट्टस्य नल्वण्गोन्नलकामाभट्टयोः नल्वण्गोन्नलकामाभट्टानाम्
सप्तमीनल्वण्गोन्नलकामाभट्टे नल्वण्गोन्नलकामाभट्टयोः नल्वण्गोन्नलकामाभट्टेषु

समास नल्वण्गोन्नलकामाभट्ट

अव्यय ॰नल्वण्गोन्नलकामाभट्टम् ॰नल्वण्गोन्नलकामाभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria