Declension table of naltavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | naltavatī | naltavatyau | naltavatyaḥ |
Vocative | naltavati | naltavatyau | naltavatyaḥ |
Accusative | naltavatīm | naltavatyau | naltavatīḥ |
Instrumental | naltavatyā | naltavatībhyām | naltavatībhiḥ |
Dative | naltavatyai | naltavatībhyām | naltavatībhyaḥ |
Ablative | naltavatyāḥ | naltavatībhyām | naltavatībhyaḥ |
Genitive | naltavatyāḥ | naltavatyoḥ | naltavatīnām |
Locative | naltavatyām | naltavatyoḥ | naltavatīṣu |