Declension table of ?naltavatī

Deva

FeminineSingularDualPlural
Nominativenaltavatī naltavatyau naltavatyaḥ
Vocativenaltavati naltavatyau naltavatyaḥ
Accusativenaltavatīm naltavatyau naltavatīḥ
Instrumentalnaltavatyā naltavatībhyām naltavatībhiḥ
Dativenaltavatyai naltavatībhyām naltavatībhyaḥ
Ablativenaltavatyāḥ naltavatībhyām naltavatībhyaḥ
Genitivenaltavatyāḥ naltavatyoḥ naltavatīnām
Locativenaltavatyām naltavatyoḥ naltavatīṣu

Compound naltavati - naltavatī -

Adverb -naltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria