Declension table of ?nalitavyā

Deva

FeminineSingularDualPlural
Nominativenalitavyā nalitavye nalitavyāḥ
Vocativenalitavye nalitavye nalitavyāḥ
Accusativenalitavyām nalitavye nalitavyāḥ
Instrumentalnalitavyayā nalitavyābhyām nalitavyābhiḥ
Dativenalitavyāyai nalitavyābhyām nalitavyābhyaḥ
Ablativenalitavyāyāḥ nalitavyābhyām nalitavyābhyaḥ
Genitivenalitavyāyāḥ nalitavyayoḥ nalitavyānām
Locativenalitavyāyām nalitavyayoḥ nalitavyāsu

Adverb -nalitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria