Declension table of ?nalitavatī

Deva

FeminineSingularDualPlural
Nominativenalitavatī nalitavatyau nalitavatyaḥ
Vocativenalitavati nalitavatyau nalitavatyaḥ
Accusativenalitavatīm nalitavatyau nalitavatīḥ
Instrumentalnalitavatyā nalitavatībhyām nalitavatībhiḥ
Dativenalitavatyai nalitavatībhyām nalitavatībhyaḥ
Ablativenalitavatyāḥ nalitavatībhyām nalitavatībhyaḥ
Genitivenalitavatyāḥ nalitavatyoḥ nalitavatīnām
Locativenalitavatyām nalitavatyoḥ nalitavatīṣu

Compound nalitavati - nalitavatī -

Adverb -nalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria