Declension table of ?nalitavat

Deva

NeuterSingularDualPlural
Nominativenalitavat nalitavantī nalitavatī nalitavanti
Vocativenalitavat nalitavantī nalitavatī nalitavanti
Accusativenalitavat nalitavantī nalitavatī nalitavanti
Instrumentalnalitavatā nalitavadbhyām nalitavadbhiḥ
Dativenalitavate nalitavadbhyām nalitavadbhyaḥ
Ablativenalitavataḥ nalitavadbhyām nalitavadbhyaḥ
Genitivenalitavataḥ nalitavatoḥ nalitavatām
Locativenalitavati nalitavatoḥ nalitavatsu

Adverb -nalitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria