Declension table of ?nalitavat

Deva

MasculineSingularDualPlural
Nominativenalitavān nalitavantau nalitavantaḥ
Vocativenalitavan nalitavantau nalitavantaḥ
Accusativenalitavantam nalitavantau nalitavataḥ
Instrumentalnalitavatā nalitavadbhyām nalitavadbhiḥ
Dativenalitavate nalitavadbhyām nalitavadbhyaḥ
Ablativenalitavataḥ nalitavadbhyām nalitavadbhyaḥ
Genitivenalitavataḥ nalitavatoḥ nalitavatām
Locativenalitavati nalitavatoḥ nalitavatsu

Compound nalitavat -

Adverb -nalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria