Declension table of ?nalita

Deva

NeuterSingularDualPlural
Nominativenalitam nalite nalitāni
Vocativenalita nalite nalitāni
Accusativenalitam nalite nalitāni
Instrumentalnalitena nalitābhyām nalitaiḥ
Dativenalitāya nalitābhyām nalitebhyaḥ
Ablativenalitāt nalitābhyām nalitebhyaḥ
Genitivenalitasya nalitayoḥ nalitānām
Locativenalite nalitayoḥ naliteṣu

Compound nalita -

Adverb -nalitam -nalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria