सुबन्तावली ?नलिनीदलमय

Roma

पुमान्एकद्विबहु
प्रथमानलिनीदलमयः नलिनीदलमयौ नलिनीदलमयाः
सम्बोधनम्नलिनीदलमय नलिनीदलमयौ नलिनीदलमयाः
द्वितीयानलिनीदलमयम् नलिनीदलमयौ नलिनीदलमयान्
तृतीयानलिनीदलमयेन नलिनीदलमयाभ्याम् नलिनीदलमयैः नलिनीदलमयेभिः
चतुर्थीनलिनीदलमयाय नलिनीदलमयाभ्याम् नलिनीदलमयेभ्यः
पञ्चमीनलिनीदलमयात् नलिनीदलमयाभ्याम् नलिनीदलमयेभ्यः
षष्ठीनलिनीदलमयस्य नलिनीदलमययोः नलिनीदलमयानाम्
सप्तमीनलिनीदलमये नलिनीदलमययोः नलिनीदलमयेषु

समास नलिनीदलमय

अव्यय ॰नलिनीदलमयम् ॰नलिनीदलमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria