सुबन्तावली ?नलिनदल

Roma

पुमान्एकद्विबहु
प्रथमानलिनदलः नलिनदलौ नलिनदलाः
सम्बोधनम्नलिनदल नलिनदलौ नलिनदलाः
द्वितीयानलिनदलम् नलिनदलौ नलिनदलान्
तृतीयानलिनदलेन नलिनदलाभ्याम् नलिनदलैः नलिनदलेभिः
चतुर्थीनलिनदलाय नलिनदलाभ्याम् नलिनदलेभ्यः
पञ्चमीनलिनदलात् नलिनदलाभ्याम् नलिनदलेभ्यः
षष्ठीनलिनदलस्य नलिनदलयोः नलिनदलानाम्
सप्तमीनलिनदले नलिनदलयोः नलिनदलेषु

समास नलिनदल

अव्यय ॰नलिनदलम् ॰नलिनदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria