Declension table of ?nalikābandhapaddhati

Deva

FeminineSingularDualPlural
Nominativenalikābandhapaddhatiḥ nalikābandhapaddhatī nalikābandhapaddhatayaḥ
Vocativenalikābandhapaddhate nalikābandhapaddhatī nalikābandhapaddhatayaḥ
Accusativenalikābandhapaddhatim nalikābandhapaddhatī nalikābandhapaddhatīḥ
Instrumentalnalikābandhapaddhatyā nalikābandhapaddhatibhyām nalikābandhapaddhatibhiḥ
Dativenalikābandhapaddhatyai nalikābandhapaddhataye nalikābandhapaddhatibhyām nalikābandhapaddhatibhyaḥ
Ablativenalikābandhapaddhatyāḥ nalikābandhapaddhateḥ nalikābandhapaddhatibhyām nalikābandhapaddhatibhyaḥ
Genitivenalikābandhapaddhatyāḥ nalikābandhapaddhateḥ nalikābandhapaddhatyoḥ nalikābandhapaddhatīnām
Locativenalikābandhapaddhatyām nalikābandhapaddhatau nalikābandhapaddhatyoḥ nalikābandhapaddhatiṣu

Compound nalikābandhapaddhati -

Adverb -nalikābandhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria