Declension table of ?naliṣyat

Deva

NeuterSingularDualPlural
Nominativenaliṣyat naliṣyantī naliṣyatī naliṣyanti
Vocativenaliṣyat naliṣyantī naliṣyatī naliṣyanti
Accusativenaliṣyat naliṣyantī naliṣyatī naliṣyanti
Instrumentalnaliṣyatā naliṣyadbhyām naliṣyadbhiḥ
Dativenaliṣyate naliṣyadbhyām naliṣyadbhyaḥ
Ablativenaliṣyataḥ naliṣyadbhyām naliṣyadbhyaḥ
Genitivenaliṣyataḥ naliṣyatoḥ naliṣyatām
Locativenaliṣyati naliṣyatoḥ naliṣyatsu

Adverb -naliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria