Declension table of naliṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | naliṣyat | naliṣyantī naliṣyatī | naliṣyanti |
Vocative | naliṣyat | naliṣyantī naliṣyatī | naliṣyanti |
Accusative | naliṣyat | naliṣyantī naliṣyatī | naliṣyanti |
Instrumental | naliṣyatā | naliṣyadbhyām | naliṣyadbhiḥ |
Dative | naliṣyate | naliṣyadbhyām | naliṣyadbhyaḥ |
Ablative | naliṣyataḥ | naliṣyadbhyām | naliṣyadbhyaḥ |
Genitive | naliṣyataḥ | naliṣyatoḥ | naliṣyatām |
Locative | naliṣyati | naliṣyatoḥ | naliṣyatsu |