Declension table of ?naliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenaliṣyamāṇaḥ naliṣyamāṇau naliṣyamāṇāḥ
Vocativenaliṣyamāṇa naliṣyamāṇau naliṣyamāṇāḥ
Accusativenaliṣyamāṇam naliṣyamāṇau naliṣyamāṇān
Instrumentalnaliṣyamāṇena naliṣyamāṇābhyām naliṣyamāṇaiḥ naliṣyamāṇebhiḥ
Dativenaliṣyamāṇāya naliṣyamāṇābhyām naliṣyamāṇebhyaḥ
Ablativenaliṣyamāṇāt naliṣyamāṇābhyām naliṣyamāṇebhyaḥ
Genitivenaliṣyamāṇasya naliṣyamāṇayoḥ naliṣyamāṇānām
Locativenaliṣyamāṇe naliṣyamāṇayoḥ naliṣyamāṇeṣu

Compound naliṣyamāṇa -

Adverb -naliṣyamāṇam -naliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria