सुबन्तावली ?नलयितव्य

Roma

पुमान्एकद्विबहु
प्रथमानलयितव्यः नलयितव्यौ नलयितव्याः
सम्बोधनम्नलयितव्य नलयितव्यौ नलयितव्याः
द्वितीयानलयितव्यम् नलयितव्यौ नलयितव्यान्
तृतीयानलयितव्येन नलयितव्याभ्याम् नलयितव्यैः नलयितव्येभिः
चतुर्थीनलयितव्याय नलयितव्याभ्याम् नलयितव्येभ्यः
पञ्चमीनलयितव्यात् नलयितव्याभ्याम् नलयितव्येभ्यः
षष्ठीनलयितव्यस्य नलयितव्ययोः नलयितव्यानाम्
सप्तमीनलयितव्ये नलयितव्ययोः नलयितव्येषु

समास नलयितव्य

अव्यय ॰नलयितव्यम् ॰नलयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria