सुबन्तावली ?नलयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानलयिष्यत् नलयिष्यन्ती नलयिष्यती नलयिष्यन्ति
सम्बोधनम्नलयिष्यत् नलयिष्यन्ती नलयिष्यती नलयिष्यन्ति
द्वितीयानलयिष्यत् नलयिष्यन्ती नलयिष्यती नलयिष्यन्ति
तृतीयानलयिष्यता नलयिष्यद्भ्याम् नलयिष्यद्भिः
चतुर्थीनलयिष्यते नलयिष्यद्भ्याम् नलयिष्यद्भ्यः
पञ्चमीनलयिष्यतः नलयिष्यद्भ्याम् नलयिष्यद्भ्यः
षष्ठीनलयिष्यतः नलयिष्यतोः नलयिष्यताम्
सप्तमीनलयिष्यति नलयिष्यतोः नलयिष्यत्सु

अव्यय ॰नलयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria