Declension table of ?nalayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenalayiṣyamāṇā nalayiṣyamāṇe nalayiṣyamāṇāḥ
Vocativenalayiṣyamāṇe nalayiṣyamāṇe nalayiṣyamāṇāḥ
Accusativenalayiṣyamāṇām nalayiṣyamāṇe nalayiṣyamāṇāḥ
Instrumentalnalayiṣyamāṇayā nalayiṣyamāṇābhyām nalayiṣyamāṇābhiḥ
Dativenalayiṣyamāṇāyai nalayiṣyamāṇābhyām nalayiṣyamāṇābhyaḥ
Ablativenalayiṣyamāṇāyāḥ nalayiṣyamāṇābhyām nalayiṣyamāṇābhyaḥ
Genitivenalayiṣyamāṇāyāḥ nalayiṣyamāṇayoḥ nalayiṣyamāṇānām
Locativenalayiṣyamāṇāyām nalayiṣyamāṇayoḥ nalayiṣyamāṇāsu

Adverb -nalayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria