Declension table of ?nalayādavarāghavapāṇḍavīya

Deva

NeuterSingularDualPlural
Nominativenalayādavarāghavapāṇḍavīyam nalayādavarāghavapāṇḍavīye nalayādavarāghavapāṇḍavīyāni
Vocativenalayādavarāghavapāṇḍavīya nalayādavarāghavapāṇḍavīye nalayādavarāghavapāṇḍavīyāni
Accusativenalayādavarāghavapāṇḍavīyam nalayādavarāghavapāṇḍavīye nalayādavarāghavapāṇḍavīyāni
Instrumentalnalayādavarāghavapāṇḍavīyena nalayādavarāghavapāṇḍavīyābhyām nalayādavarāghavapāṇḍavīyaiḥ
Dativenalayādavarāghavapāṇḍavīyāya nalayādavarāghavapāṇḍavīyābhyām nalayādavarāghavapāṇḍavīyebhyaḥ
Ablativenalayādavarāghavapāṇḍavīyāt nalayādavarāghavapāṇḍavīyābhyām nalayādavarāghavapāṇḍavīyebhyaḥ
Genitivenalayādavarāghavapāṇḍavīyasya nalayādavarāghavapāṇḍavīyayoḥ nalayādavarāghavapāṇḍavīyānām
Locativenalayādavarāghavapāṇḍavīye nalayādavarāghavapāṇḍavīyayoḥ nalayādavarāghavapāṇḍavīyeṣu

Compound nalayādavarāghavapāṇḍavīya -

Adverb -nalayādavarāghavapāṇḍavīyam -nalayādavarāghavapāṇḍavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria