सुबन्तावली ?नलत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानलत् नलन्ती नलती नलन्ति
सम्बोधनम्नलत् नलन्ती नलती नलन्ति
द्वितीयानलत् नलन्ती नलती नलन्ति
तृतीयानलता नलद्भ्याम् नलद्भिः
चतुर्थीनलते नलद्भ्याम् नलद्भ्यः
पञ्चमीनलतः नलद्भ्याम् नलद्भ्यः
षष्ठीनलतः नलतोः नलताम्
सप्तमीनलति नलतोः नलत्सु

अव्यय ॰नलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria