सुबन्तावली ?नलसेन

Roma

पुमान्एकद्विबहु
प्रथमानलसेनः नलसेनौ नलसेनाः
सम्बोधनम्नलसेन नलसेनौ नलसेनाः
द्वितीयानलसेनम् नलसेनौ नलसेनान्
तृतीयानलसेनेन नलसेनाभ्याम् नलसेनैः नलसेनेभिः
चतुर्थीनलसेनाय नलसेनाभ्याम् नलसेनेभ्यः
पञ्चमीनलसेनात् नलसेनाभ्याम् नलसेनेभ्यः
षष्ठीनलसेनस्य नलसेनयोः नलसेनानाम्
सप्तमीनलसेने नलसेनयोः नलसेनेषु

समास नलसेन

अव्यय ॰नलसेनम् ॰नलसेनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria