सुबन्तावली ?नलन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानलन्ती नलन्त्यौ नलन्त्यः
सम्बोधनम्नलन्ति नलन्त्यौ नलन्त्यः
द्वितीयानलन्तीम् नलन्त्यौ नलन्तीः
तृतीयानलन्त्या नलन्तीभ्याम् नलन्तीभिः
चतुर्थीनलन्त्यै नलन्तीभ्याम् नलन्तीभ्यः
पञ्चमीनलन्त्याः नलन्तीभ्याम् नलन्तीभ्यः
षष्ठीनलन्त्याः नलन्त्योः नलन्तीनाम्
सप्तमीनलन्त्याम् नलन्त्योः नलन्तीषु

समास नलन्ति नलन्ती

अव्यय ॰नलन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria