सुबन्तावली ?नलकूबरसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमानलकूबरसंहिता नलकूबरसंहिते नलकूबरसंहिताः
सम्बोधनम्नलकूबरसंहिते नलकूबरसंहिते नलकूबरसंहिताः
द्वितीयानलकूबरसंहिताम् नलकूबरसंहिते नलकूबरसंहिताः
तृतीयानलकूबरसंहितया नलकूबरसंहिताभ्याम् नलकूबरसंहिताभिः
चतुर्थीनलकूबरसंहितायै नलकूबरसंहिताभ्याम् नलकूबरसंहिताभ्यः
पञ्चमीनलकूबरसंहितायाः नलकूबरसंहिताभ्याम् नलकूबरसंहिताभ्यः
षष्ठीनलकूबरसंहितायाः नलकूबरसंहितयोः नलकूबरसंहितानाम्
सप्तमीनलकूबरसंहितायाम् नलकूबरसंहितयोः नलकूबरसंहितासु

अव्यय ॰नलकूबरसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria