सुबन्तावली ?नलकानन

Roma

पुमान्एकद्विबहु
प्रथमानलकाननः नलकाननौ नलकाननाः
सम्बोधनम्नलकानन नलकाननौ नलकाननाः
द्वितीयानलकाननम् नलकाननौ नलकाननान्
तृतीयानलकाननेन नलकाननाभ्याम् नलकाननैः नलकाननेभिः
चतुर्थीनलकाननाय नलकाननाभ्याम् नलकाननेभ्यः
पञ्चमीनलकाननात् नलकाननाभ्याम् नलकाननेभ्यः
षष्ठीनलकाननस्य नलकाननयोः नलकाननानाम्
सप्तमीनलकानने नलकाननयोः नलकाननेषु

समास नलकानन

अव्यय ॰नलकाननम् ॰नलकाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria