सुबन्तावली ?नलदत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमानलदत्वम् नलदत्वे नलदत्वानि
सम्बोधनम्नलदत्व नलदत्वे नलदत्वानि
द्वितीयानलदत्वम् नलदत्वे नलदत्वानि
तृतीयानलदत्वेन नलदत्वाभ्याम् नलदत्वैः
चतुर्थीनलदत्वाय नलदत्वाभ्याम् नलदत्वेभ्यः
पञ्चमीनलदत्वात् नलदत्वाभ्याम् नलदत्वेभ्यः
षष्ठीनलदत्वस्य नलदत्वयोः नलदत्वानाम्
सप्तमीनलदत्वे नलदत्वयोः नलदत्वेषु

समास नलदत्व

अव्यय ॰नलदत्वम् ॰नलदत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria