सुबन्तावली ?नलदा

Roma

स्त्रीएकद्विबहु
प्रथमानलदा नलदे नलदाः
सम्बोधनम्नलदे नलदे नलदाः
द्वितीयानलदाम् नलदे नलदाः
तृतीयानलदया नलदाभ्याम् नलदाभिः
चतुर्थीनलदायै नलदाभ्याम् नलदाभ्यः
पञ्चमीनलदायाः नलदाभ्याम् नलदाभ्यः
षष्ठीनलदायाः नलदयोः नलदानाम्
सप्तमीनलदायाम् नलदयोः नलदासु

अव्यय ॰नलदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria