सुबन्तावली नलद

Roma

पुमान्एकद्विबहु
प्रथमानलदः नलदौ नलदाः
सम्बोधनम्नलद नलदौ नलदाः
द्वितीयानलदम् नलदौ नलदान्
तृतीयानलदेन नलदाभ्याम् नलदैः नलदेभिः
चतुर्थीनलदाय नलदाभ्याम् नलदेभ्यः
पञ्चमीनलदात् नलदाभ्याम् नलदेभ्यः
षष्ठीनलदस्य नलदयोः नलदानाम्
सप्तमीनलदे नलदयोः नलदेषु

समास नलद

अव्यय ॰नलदम् ॰नलदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria